यह सन्देश आप आगे भी प्रचारित करे अपने सभी समूह के माध्यम से ताकि हम सब मिलकर घर-घर तक संस्कृत पेपर पहुँचा सके...
नमो नम: |
प्रातः चायपानेन सह संस्कृत पत्रवाचनम् Sanskrit newspaper with morning tea..जी हां, हर संस्कृत प्रेमी की यह अभिलाषा होती है। परन्तु अरबो के बजट के संस्कृत के संस्थान और मठ/अाश्रम कोई ऐसी व्यवस्था अब तक नही दे पाये। परन्तु आज "विश्वस्य वृत्तान्त:" संस्कृत समाचार पत्र लगभग 2000 से ज्यादा पाठक व्हाट्स पर और 1000 से ज्यादा पाठक गुजरात के सूरत में नाश्ते की टेबल पर इसे पढते हुये चाय की चुस्कियां लेते है....
मित्रो आप सब संस्कृत प्रेमी क्यों नहीं जुड रहे इस अभियान से????
ज्यादा से ज्यादा लोगो को शेर करे यह पोस्ट...
संस्कृत समाचार पत्र "विश्वस्य वृत्तान्त:" प्रतिदिन अपने मोबाइल में सोफ्ट कोपी में प्राप्त करने के लिए संपर्क करे जगदीश डाभी
व्हाट्सप no. 0 9 4 2 8 7 0 6 5 8 4
*प्रश्न - संस्कृत समाचार पत्र क्यों ???
कारण :-
★संस्कृत अभ्यास के लिए |
★खबरो के लिए |
★संस्कृतभाषा के संरक्षण के लिए |
किमर्थं संस्कृतम् ?
- यथा फ्रान्सदेशे फ्रेञ्च्, जर्मनीदेशे जर्मन्,
रशियादेशे रशियन् तथा भारते संस्कृतम् अस्ति ।
यतः संस्कृतम् भारतस्य आत्मा अस्ति ।
- भारतीयानाम् अस्मिता संस्कृतम् अस्ति ।
सर्वेषां स्वाभिमानस्य प्रतीकम् अस्ति ।
भारतीयज्ञानस्य वाहिका - संस्कृतम् ।
संस्कृते विपुलं ज्ञान-भाण्डारं वर्तते ।
यथा -
चतुर्वेदाः पुराणानि सर्वोपनिषदस्तथा ।
रामायणं भारतं च गीता सद्दर्शनानि च ॥
इति ।
संस्कृतपठनेन वास्तविक-इतिहासस्य ज्ञानं
भवति । संस्कृतद्वारा स्वमूलेन सह
सम्बद्धाः भवामः ।
- संस्कृतम् अस्माकं जीवनस्य दिग्दर्शनं करोति ।
जीवनस्य लक्ष्यम् उन्नतं भवति ।
- स्वस्वविषय-ज्ञानेन सह
संस्कृतमपि जानीमः चेत् प्रतिष्ठा प्राप्यते ।
- अस्माकं संस्कारार्थं संस्कृतम् आवश्यकम् ।
अस्माकं सर्वे संस्काराः मन्त्रसहिताः सन्ति ।
- संस्कृतस्य वर्णमाला वैज्ञानिकी अस्ति ।
संस्कृतं वैज्ञानिकी, श्रेष्ठतम-उच्चा
रणशास्त्रयुक्ता, परिपूर्णा भाषा । ( Scientific,
Phonetic and Perfect language )
- संस्कृतोच्चारणेन अन्यभाषाणाम् उच्चारणं
सुलभं भवति । संस्कृतम् अस्ति चेद्
भारतीयभाषाः समृद्धाः भवन्ति ।
- संस्कृतस्य उच्चारणेन मस्तिष्कस्य भागद्वयस्य
अपि विकासः भवति । संस्कृतं केवलं
वर्गविशिष्टस्य भाषा न, अपितु सर्वेषाम् ।
( यथा - कालीदासः, व्यासः,
वाल्मीकिः इत्यादयः )
भाषाभावैक्यार्थं , सामाजिकसमरसतार्थं च
संस्कृतम् आवश्यकम् । तेन एव उच्चनीच-
स्पृश्यास्पृश्यभेदनिवारणं भवति ।
1949 तमे वर्षे डॉ. बाबासाहेब
आम्बेडकरः भारतस्य राजभाषा संस्कृतं भवतु
इति प्रस्तावम् आनीतवान् । अन्य-विरोध-कारण
तः अद्य नास्ति इति तु दुर्दैवम् ।
- विश्वे अधिकाधिकाः संस्कृतं पठितुम्
उत्सुकाः सन्ति । भारतात् बहिः २४०
विश्वविद्यालयेषु संस्कृतस्य पाठनं भवति ।
संस्कृते आध्यात्मिकज्ञानं केवलं न अपितु एतत्
विज्ञानतन्त्रज्ञानसहितम् अपि । यथा -
गणितं, खगोलशास्त्रं , वैमानिकशास्त्रं,
रसायनशास्त्रम्, आरोग्यशास्त्रं,
वास्तुरचनाशास्त्रं, जीवशास्त्रं, धातुशास्त्रम्
इत्यादि ।
- संस्कृतभाषायां ४५
लक्षाधिकाः पाण्डुलिपिग्रन्थाः सन्ति ।
संस्कृतेन स्वाभिमानस्य वर्धनं भवति ।
राष्ट्रैक्यस्य निर्माणं च भवति ।
एतेन प्रकारेण अत्युत्कृष्टा भारतीय-
ज्ञानपरम्परा,भवात्मिका चिन्तनरीतिः,
श्रेष्ठः जीवनादर्शः च संस्कृते अस्ति अतः संस्कृतम्
अनिवार्यम
अतः परीक्ष्य कर्त्तव्यं विशेषात् संगतं रहः।
अज्ञातह्रदयेष्वेवं वैरीभवति सौह्रदम् ।।
No comments:
Post a Comment